A 392-7 Vāsavadattā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 392/7
Title: Vāsavadattā
Dimensions: 26.5 x 11.3 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7484
Remarks:
Reel No. A 392-7 Inventory No. 85565
Title Vāsavadattā
Author Suvandhu
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete, damaged
Size 26.5 x 11.3 cm
Folios 26
Lines per Folio 11–12
Foliation figures in both margin of the verso
Scribe Purandaradatta
Date of Copying ŚS 1795
Place of Deposit NAK
Accession No. 5/7484
Manuscript Features
Excerpts
Beginning
oṃ namonamaḥ śrī namaḥ ūm ||
karavadarasadṛśam akhilaṃ bhuvanatalaṃ yat prasādaḥ (!) kavayaḥ |
paśyaṃtisūkṣmamatayāḥ (!) sā jayati sarasvatī devī || 1 ||
khinnosimuṃcaśailaṃ vibhṛbho vayamiti vadan suśithilabhujaḥ ||
bhara bhugna vitatabāhuṣu gopeṣu hasan harir jayati || 2 || (fol. 1v1–3)
End
atastvaṃ śilāmayī bhaveti śaptāhaṃ kṣaṇena ca
varāṃkīyaṃ vahuduḥkham anubhaviṣyatīti karuṇamayā munir ācāryaputahastasparśavidhiṃ śāpātram akarot || tataḥ kandarpaketuḥ samāgatena makarandena vāsavadattāyā sahasvapuraṃ gatvā yathābhilaṣitāni sukhāny anubhavan kālaṃ nināya || || 6 || (fol. 26r6–9)
Colophon
|| iti śrīmahākavirāja suvandhuviracitāvāsvadattā ʼbhidhā ākhyāyikā paripūrttim agāt ||
|| 6 || śake śarāṅgameghake mitetviṣe kunhū śanau ||
purandarodvijo ʼlikhad idaṃ hi kāvya pustakam || 1 ||
|| śrī śive || śrī guro | śrīhare || || || (!) (fol. 26r9–11)
Microfilm Details
Reel No. A 392/7
Date of Filming 14-07-1972
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 01-11-2003
Bibliography