A 392-7 Vāsavadattā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 392/7
Title: Vāsavadattā
Dimensions: 26.5 x 11.3 cm x 26 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7484
Remarks:


Reel No. A 392-7 Inventory No. 85565

Title Vāsavadattā

Author Suvandhu

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete, damaged

Size 26.5 x 11.3 cm

Folios 26

Lines per Folio 11–12

Foliation figures in both margin of the verso

Scribe Purandaradatta

Date of Copying ŚS 1795

Place of Deposit NAK

Accession No. 5/7484

Manuscript Features

Excerpts

Beginning

oṃ namonamaḥ śrī namaḥ ūm ||

karavadarasadṛśam akhilaṃ bhuvanatalaṃ yat prasādaḥ (!) kavayaḥ |

paśyaṃtisūkṣmamatayāḥ (!) sā jayati sarasvatī devī || 1 ||

khinnosimuṃcaśailaṃ vibhṛbho vayamiti vadan suśithilabhujaḥ ||

bhara bhugna vitatabāhuṣu gopeṣu hasan harir jayati || 2 || (fol. 1v1–3)

End

atastvaṃ śilāmayī bhaveti śaptāhaṃ kṣaṇena ca

varāṃkīyaṃ vahuduḥkham anubhaviṣyatīti karuṇamayā munir ācāryaputahastasparśavidhiṃ śāpātram akarot || tataḥ kandarpaketuḥ samāgatena makarandena vāsavadattāyā sahasvapuraṃ gatvā yathābhilaṣitāni sukhāny anubhavan kālaṃ nināya || || 6 || (fol. 26r6–9)

Colophon

|| iti śrīmahākavirāja suvandhuviracitāvāsvadattā ʼbhidhā ākhyāyikā paripūrttim agāt ||

|| 6 || śake śarāṅgameghake mitetviṣe kunhū śanau ||

purandarodvijo ʼlikhad idaṃ hi kāvya pustakam || 1 ||

|| śrī śive || śrī guro | śrīhare || || || (!) (fol. 26r9–11)

Microfilm Details

Reel No. A 392/7

Date of Filming 14-07-1972

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 01-11-2003

Bibliography